B 310-19 Karṇāmṛta
Manuscript culture infobox
Filmed in: B 310/19
Title: Karṇāmṛta
Dimensions: 25.4 x 10.9 cm x 82 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/657
Remarks:
Reel No. B 310-19
Title Kṛṣṇakarṇāmṛta
Remarks title according to the colophon: Karṇāmṛta; with commentary Suvarṇacaṣaka by Pāpayallayasūri
Author Bilvamaṅgala Līlāśuka
Subject Kāvya, Stotra
Language Sanskrit
Manuscript Details
Material paper
Place of Deposite NAK
Date of Copying Śaka Saṃvat 1774 (~1852 CE)
Manuscript Features
The manuscript consists of two parts, which originally might have been separate manuscripts, with their own foliation each. The scribes change frequently.
The mūla is placed in the middle of the pages, the commentary above and below of it (except on fols. 1-4).
From the 6th folio onwards the commentary is written in a script that looks like Devanagari without headstrokes (at first glance like Gujarati). The mūla is written in Devanagari throughout the manuscript.
Folio 19r of the second manuscript has erronously been numbered as 18.
Excerpts
Beginning
śrīgaṇeśo jayati || ||
śrīrāmaṃ sītayā yuktaṃ mukundaṃ mauliśekharam ||
yajvānaṃ vājaye yena yajñeśaṃ praṇato smy aham 1
yeṣāṃ saṃdarśanenaiva ṣaṭśāstravaśaṃ(!)go bhavet ||
yatīndrāndhāsudevendrān namāmo bhīṣṭasiddhaye 2
vasupatyānvaye jātaṃ yāpayatraya(!)sūriṇā ||
karṇāmṛtasya vyākhyeyaṃ kriyate kṛtināṃ mude 3
maṃtraśāstre mahābhāvye maṇau mīmāṃsayoḥ sayo(?) ||
matir yasya bhavet tena mantavyā kṛtir īdṛśī 4
tathāpi pūrṇaṃ kṣīreṇa svarṇapātraṃ kare vahan ||
pibeti kṣīradātā me sahāya iti sāhasam 5
peṭṭibhaṭṭādibhiḥ prāpyayaśase prārthanā na me ||
kiṃ tu kṛṣṇasmṛtir nityaṃ bhavatv iti matir mama 6
aryāṃtara(!)parisphūrttir yatra kvāpi bhaved yadi ||
bha⟨ddh⟩ṭṭiprābhākarau dṛṣṭvā parituṣyantu te janāḥ 7
ajñānād yatra kutrāpi viparītārthavarṇanam ||
kṛtaṃ cec chodhyatāṃ tatra vidvadbhir vītamatsaraiḥ 8 || ||
atha prathamaśatake ādita ārabhya keṣu cic chlokeṣu mama manaḥ kṛṣṇa eva pravartatāṃ nānyatreti prārthanā | manaḥsvāsthe(!) sati tadanaṃtaraṃ keṣu cic chlokeṣu kṛṣṇacākṣuṣatāprārthanācākṣuṣasākṣatkāre sati keṣu cin namaskārādikam iti ślokānāṃ kramo jñeyaḥ | (fol. 1v1-9)
«Sub-Colophons»
iti śrībilvamaṃgalaviracitakarṇāmṛtarasaṃ prathamaśatakam || 1 || cha || cha || cha || cha || cha || cha || (fol. 28r7)
iti śrīpadavā(!)pramāṇapārāvār⟨i⟩īṇanirmalabhaṭṭopādhyāyaputreṇa pāpayallayasūriṇā viracitāyāṃ karṇāmṛtavyākhyāyāṃ suvarṇacaṣakākhyāyāṃ prathamo dhyāyaḥ || 1 || || || (fol. 28r11-12)
End
kāliṃdībahulapravāharabhasaṃ saṃstaṃbhayaṃs tatkṣaṇāc
chailān vidravayan mṛgān vivaśayan govṛṃdam ānandayan ||
gopān saṃbhramayan munīn mukulayan saptasvarāñ jṛṃbhayann
oṃkā[[rā]]rtham udīrayan vijayate vaṃśī ninādaḥ śiśoḥ || 110 || (fol. 19r8-10)
kāliṃdī iti , kāliṃdyāḥ yamunāyāḥ bahulapravāhaḥ tasya rabhasaṃ vegaṃ stambhayan , pratirodhavaṃtaṃ kurvan , saṃstaṃbhacchabdāt tat karotīti ṇici ṇer iṣṭavadbhāvanma(ndu)(?)vṛlope sati saṃstaṃbhayann iti rūpasiddhiḥ evaṃm(!) uttaratrāpi śatraṃ(?) tānāṃ(?) prakriyāśeyā(?) tatkṣaṇā(!) tadānīm eva śailān vidravayan vidravavataḥ kurvan , mṛgān vanasthahariṇādīn vivaśayan paravaśān kurvan , govṛṃdaṃ govatsatarṇakānāṃ samūhaṃ ānaṃdayan , ānadavat(!) kurvan , gopān saṃbhramayan , saṃbhramavaṃtaḥ kurvan munīn nāradādīn mukulayan , mukulavataḥ kurvan , aṃjalibaṃdhayuktān kurvann ity arthaḥ saptasvarān niṣādādisaptasvarabhedān jṛṃbhayan , prakāśavataḥ kurvan , oṃkārārthaṃ brahma udīrayan pratipādayan , akhaṃḍānaṃdāvirbhāvasaṃpādakaḥ sann ity arthaḥ śiśoḥ kṛṣṇasya vaṃśī ninādaḥ vijayate , sarvotkarṣeṇa , varttate , viparāmyāṃ jer ity ātmanepadam || 110 ||
Colophon
iti śrībilvamaṃgalakṛtaṃ karṇāmṛtaśatakaṃ dvitīyam || 2 || (fol. 19r10)
iti śrīpadavākyapramāṇapārāvārīṇanirmalabhaṭṭopādhyāyaputreṇa pāpapallama(!)sūriṇā viracitāyāṃ karṇāmṛtavyāyāṃ(!) dvitīyo dhyāyaḥ || 2 || śrīśāke 1774 āṣāḍhabadi 14 roja 3 (?) śubham astu sarvadā (fol. 19r12-13)
Microfilm Details
Reel No. B 310/19
Date of Filming 05-07-1972
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 13-01-2009